________________
स्वोपक्ष-लघुवृत्तिः ।
[ २९३ धूगौदितः । ४ । ४ । ३८ । धूगः औदितश्च परस्य स्ताद्यशितः
आदिः इट् वा स्यात् । धोता-धविता ।
रद्धा-रधिता ॥ ३८ ॥ निष्कुषः । ४ । ४ । ३९ । निष्पूर्वात् कुषः परस्य
__ स्तायशितः आदिः इट वा स्यात् ।
निष्कोष्टा-निष्कोषिता ॥ ३९ ॥ क्तयोः । ४ । ४ । ४० । निष्कुषः परयोः
क्तयोः आदिः इट्
नित्यं स्यात् । .. निष्कुषितः, निष्कुषितवान् ॥ ४० ॥