________________
२९४
[ हैम-शब्दानुशासनस्य
ज-प्रश्न: क्वः । ४ । ४ । ४१ । आभ्यां परस्य
वत्व: आदिः इट् स्यात् ।
. जरीत्वा, वश्चित्वा ॥४१॥ ऊदितो वा । ४ । ४ , ४२ । अदितः परस्य
क्त्वः आदिः इट वा स्यात् ।
दान्त्वा-दमित्वा ।। ४२ ॥ क्षुध-वसस्तेषाम् । ४ । ४ । ४३ । आभ्यां परेषां क्त-क्तवतु-क्वां
आदिः इट् स्यात् । क्षुधितः, क्षुधितवान् , क्षुधित्वा,
उषितः, उषितवान् , उषित्वा ॥४३॥