SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ स्वोपच लघुवृत्तिः ] लुभ्यश्चेविमोहा-ऽर्चे । ४।४ । ४४ । आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषां क्त-क्तवतु-क्वां ___ आदिः इट स्यात् । विलुभितः, विलुभितवान् , लुभित्वा, अश्चितः, अश्चितवान् , अश्चित्वा । विमोहा-ऽर्चे इति किम् ? लुब्धो जाल्मः, उदक्तं जलम् ।।४४।। पूड-क्लिशिभ्यो नवा ।। ४ । ४५ । पूडः क्लिशिभ्यां च परेषां क्त-क्तवतु-क्त्वां आदिः इट् वा स्यात् । पूतः-पवितः, पूत्वा-पवित्वा, पूतवान्-पवितवान् ,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy