________________
स्वोपच लघुवृत्तिः ] लुभ्यश्चेविमोहा-ऽर्चे । ४।४ । ४४ । आभ्यां यथासंख्यं
विमोहन-पूजार्थाभ्यां परेषां क्त-क्तवतु-क्वां ___ आदिः इट स्यात् । विलुभितः, विलुभितवान् , लुभित्वा,
अश्चितः, अश्चितवान् , अश्चित्वा । विमोहा-ऽर्चे इति किम् ?
लुब्धो जाल्मः, उदक्तं जलम् ।।४४।। पूड-क्लिशिभ्यो नवा ।। ४ । ४५ । पूडः क्लिशिभ्यां च परेषां क्त-क्तवतु-क्त्वां
आदिः इट् वा स्यात् । पूतः-पवितः, पूत्वा-पवित्वा,
पूतवान्-पवितवान् ,