SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ । हैम-शब्दानुशासनस्य क्लिष्टः-क्लिशितः, क्लिष्टवान्-क्लिशितवान् , क्लिष्ट्वा-क्लिशित्वा ॥४५॥ सह-लुभे-च्छ-रुष-रिषस्तादेः ।४।४।४६। एभ्यः परस्य स्ताद्य शितः तादेः इट् वा स्यात् । सोढा-सहिता । लोब्धा-लोभिता । एष्टा-एपिता । रोष्टा-रोषिता । __ रेष्टुम्-रेपितुम् ।। ४६ ॥ इव्-ऋध-भ्रस्ज-दम्भ-श्रि-यु-ऊणु-भरज्ञपि-सनि-तनि-पति-वृ-ऋद्-दरिद्रः सनः ।४।४ । ४७। इवन्ताद् ऋधादिम्यः ऋदन्तेभ्यः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy