________________
। हैम-शब्दानुशासनस्य
क्लिष्टः-क्लिशितः, क्लिष्टवान्-क्लिशितवान् ,
क्लिष्ट्वा-क्लिशित्वा ॥४५॥ सह-लुभे-च्छ-रुष-रिषस्तादेः ।४।४।४६। एभ्यः परस्य स्ताद्य शितः
तादेः इट् वा स्यात् । सोढा-सहिता ।
लोब्धा-लोभिता । एष्टा-एपिता ।
रोष्टा-रोषिता ।
__ रेष्टुम्-रेपितुम् ।। ४६ ॥ इव्-ऋध-भ्रस्ज-दम्भ-श्रि-यु-ऊणु-भरज्ञपि-सनि-तनि-पति-वृ-ऋद्-दरिद्रः सनः
।४।४ । ४७। इवन्ताद् ऋधादिम्यः
ऋदन्तेभ्यः