________________
स्वीपक्ष-लघुवृत्तिः ] दरिद्रश्च परस्य सनः आदिः
इट् वा स्यात् । दुपति-दिदेविषति । ईहँति-अदिधिषति ।
विभति-विभर्जिपति । धिप्सति, धीप्सति-दिदम्भिवति ।
शिश्रीपति-शियिषति युयुषति-यियविषति ।
प्रोणुनूपति-प्रोणुनविषति । बुभूषति-विभरिषति ।
ज्ञीप्सति-जिज्ञपयिषति । सिषासति-सिसनिषति ।
तितंसति-तितनिषति । पित्मति-पिपतिषति ।
प्रावुर्षति-प्रविवरिषति । बुवृर्षते-विवरीषते ।
तितीर्षति-तितरीपति । दिदरिद्रासति-दिदरिदिपति ॥४॥