________________
२९८
[ हैम-शब्दानुशासनस्य
ऋ-स्मि-पूङ-अञ्ज-शो-कृ-गृ-दृ-धृ-प्रच्छः
।४। ४ । ४८। एभ्यः परस्य
सनः
___आदिः इट् स्यात् । अरिरिषति, सिस्मयिषति, पिपविषते, अभिजिषति,
अशिशिषते, चिकरीषति. जिगरीपति, आदिदरिपते. ___ आदिधरिषते, पिपृच्छिषति ॥४८॥ हनृतः स्यस्य । ४।४ । ४९।
ऋदन्ताच परस्य
स्यस्य आदिः इट स्यात् ।
हनिष्यति, करिष्यति ॥४९॥