SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ हम-शब्दानुशासनस्य - - - - स्तादि इति किम् ' भूयात् । अ-शितः इति किम् ? आस्से । अत्रोणादेः इति किम् ? शस्त्रम् , वत्सः, हस्तः ॥ ३२ ॥ तेर्गहादिभ्यः । ४ । ४ । ३३ । एभ्य एव परस्य स्ताद्य-शितः तेः आदिः इट् स्यात् । निग्रहीतिः, अपस्निहितिः । __ ग्रहादिभ्य इति किम् ? शान्तिः ॥३३॥ गृह्णोऽपरोक्षायां दीर्धः । ४ । ४ । ३४ । ग्रहेः यः विहितः इट. तस्य दीर्घः स्यात् . न तु परोक्षायाम् । ग्रहीता । अ-रोक्षायाम् इति किम् ? जगृहिव (॥ ३४ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy