________________
हम-शब्दानुशासनस्य
-
-
-
-
स्तादि इति किम् ' भूयात् ।
अ-शितः इति किम् ? आस्से । अत्रोणादेः इति किम् ?
शस्त्रम् , वत्सः, हस्तः ॥ ३२ ॥ तेर्गहादिभ्यः । ४ । ४ । ३३ । एभ्य एव परस्य
स्ताद्य-शितः तेः आदिः
इट् स्यात् । निग्रहीतिः, अपस्निहितिः ।
__ ग्रहादिभ्य इति किम् ? शान्तिः ॥३३॥ गृह्णोऽपरोक्षायां दीर्धः । ४ । ४ । ३४ । ग्रहेः यः विहितः इट. तस्य दीर्घः स्यात् .
न तु परोक्षायाम् । ग्रहीता । अ-रोक्षायाम् इति किम् ?
जगृहिव (॥ ३४ ॥