________________
४४०)
[ हैम-शब्दानुशासनस्य
णकः स्यात् । आदेवकः, परिदेवकः,
आक्रोशकः ॥ ६९॥ वृङ्-भिक्षि-लुण्टि-जटिप-कुट्टात् टाकः
। ५ । २ । ७० । एभ्यः शीलादि-सदर्थेभ्यः
टाकः स्यात् । वराकी, भिक्षाकः,
लुण्टाकः
___ जल्पाकः, कुट्टाकः ॥७०॥ प्रात् सू-जोरिन् । ५। २ । ७१ । आभ्यां प्रात् पराभ्यां
शीलादि-सदाभ्यां