________________
स्वोपच-लधुवृत्तिः ]
[ ४३९ क्षिप-रटिभ्यां च
णक: स्यात् ।
परिवादकः परिक्षेपकः,
परिराटकः ॥ ६७ ॥ निन्द-हिंस-किलश-खाद-विनाशि-व्याभाषा-ऽसूयाऽनेकस्वरात् । ५। २ । ६८ । एभ्यः शीलादि-सदर्थेभ्यः
___णकः स्यात् । निन्दकः, हिंसका,
__ क्लेशकः, खादकः, विनाशकः, व्याभाषकः,
असूयकः, चकासकः ॥६८॥ उपसर्गाद् देव-देवि-कुशः। ५। २।६९। उपसर्गात् परेभ्यः शीलादि-सदर्थेभ्यः
एभ्यः