________________
४३८ ।
। हैम-शब्दानुशासनस्य
परिपूर्वाभ्यां शीलादि-सदाभ्यां
आभ्यां दहेश्च घिनण् स्यात् ।
___ परिदेवी, परिमोही,
परिदाही ॥ ६५ ॥ क्षिप-रटः । ५ । २ । ६६ । परिपूर्वाभ्यां
आभ्यां
शीलादि-सदाभ्यां घिनण् स्यात्
परिक्षेपी, परिराटी ॥ ६६ ॥ वादेश्च णकः । ५ । २ । ६७ । परिपूर्वात्
शीलादि-सदर्थाद्
वादयतेः