________________
-
-
-
स्वोपक्ष-लघुतिः दीर्घइिच्च-यङ्-यक् क्येषु च ।। ३।१०८॥
यादो आशिपि च
दीर्घः स्यात् । शुचीकरोति, तोष्ट्रयते,
मन्तूयति, दधीयति. भृशायते, लोहितायते.
स्तूयते, ईयात् ॥ १०८ ॥ ऋतो रीः । ४ । ३ । १०९ । व्यादौ ऋदन्तस्य
ऋतः स्थाने री: स्यात् । पित्रीस्यात , चेक्रीयते. मात्रीयते पित्रीयते ।
ऋत इति किम् ? चेकीर्यते ॥१०९|| रिः श-क्याऽऽशीर्ये । ४ । ४ । ११० ।