SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ - - - स्वोपक्ष-लघुतिः दीर्घइिच्च-यङ्-यक् क्येषु च ।। ३।१०८॥ यादो आशिपि च दीर्घः स्यात् । शुचीकरोति, तोष्ट्रयते, मन्तूयति, दधीयति. भृशायते, लोहितायते. स्तूयते, ईयात् ॥ १०८ ॥ ऋतो रीः । ४ । ३ । १०९ । व्यादौ ऋदन्तस्य ऋतः स्थाने री: स्यात् । पित्रीस्यात , चेक्रीयते. मात्रीयते पित्रीयते । ऋत इति किम् ? चेकीर्यते ॥१०९|| रिः श-क्याऽऽशीर्ये । ४ । ४ । ११० ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy