________________
२७४ ]
[ हैम शब्दानुशासनस्य
-
-
ऋदन्तस्य धातोः
ऋतः शे क्ये आशीर्ये च परे
रिः स्यात् ।
व्याप्रियते, क्रियते, हियात् ॥११०॥ ई: चौ अवर्णस्याऽनव्ययस्य ।।३।१११। अनव्ययस्य अवर्णान्तस्य
च्यौ ईः स्यात् । शुक्लीस्यात् , मालीस्यात् । अनव्ययस्य इति किम् ?
दिवाभूता रात्रिः ।। १११ ।। क्यनि । ४ । ३ । ११२ । अवर्णान्तस्य क्यनि
ई: स्यात् । पुत्रीयति । मालीयति ॥११२