SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुति । [२७५ क्षुत्-तृड्-गद्देऽशनायोदन्य-धनायम् । ४ । ४ । ११३ । एषु अर्थेषु यथासंख्यं अशनादयः क्यन्नता: निपात्यन्ते । अशनायति उदन्यति, धनायति । क्षुदादौ इति किम् ? अशनीयति, उदकीयति, धनीयति दातुम् ॥११३॥ वृषाऽवाद् मैथुने स्सोऽन्तः ।४।३।११४। आभ्यां मैथुनार्थाभ्यां क्यनि सोऽन्तः स्यात् । वृषस्यति गौः, अश्वस्यति वडवा ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy