SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ , २७६ . ] मैथुने इति किम् ? वृषीयति - अश्वायति ब्राह्मणी ॥ ११४ ॥ अस च लौल्ये । ४ । ३ । ११५ । भोगेच्छातिरेको = लौल्यं । तत्र गम्ये | हिम-शब्दानुशासनस्य नाम्नः स्सः क्यानि परे अस चाऽन्तः स्यात् दधिस्यति - दध्यस्यति । लौल्य इति किम् ? क्षीरीयति दातुम् ।। ११५ ।। इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासन लघुवृत्तौ चतुर्थस्याध्यायस्य तृतीयः पादः समाप्तः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy