________________
स्वीपक्ष-लघुवृत्तिः ] वृदादेः पञ्चतः स्यादौ प्रत्यये सनि च विषये कर्त्तरि
आत्मनेपदं वा स्यात् । वय॑ति-वर्तिष्यते ।
विवृत्सति-विवर्तिषते । स्य-सनोरिति किम् ?
वर्तते ॥ ४५ ॥ कृपः श्वस्तन्याम् ।३।३ । ४६ । कृपः श्वस्तनीविषये
कतरि
आत्मनेपदं वा स्यात् । .... कल्सासि-कल्पितासे ॥ ४६ ॥ क्रमोऽनु-पसर्गात् । ३३ । ४७ । अ-विद्यमानोपसर्गात् क्रमतेः
कतरि