________________
=
२८)
[ हैम-शब्दानुशासनस्य आत्मनेपदं वा स्यात् ।
___ क्रमते, क्रामति । अनुपसर्गादिति किम् ?
अनुक्रामति ॥ ४७ ॥ - वृत्ति-सर्ग-तायने । ३ । ३ । ४८ । वृत्तिः अप्रतिबन्धः,
सर्गः उत्साहः, ___ तायन-स्फीतता, एतद्वृत्तेः क्रमे
कर्तरि
___ आत्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः,
सूत्राय कमन्तेऽस्मिन् योगाः ॥४८॥ परो-पात् ।३।३ । ४९ । आभ्यामेव परात् क्रमः वृत्याद्यर्थात्
कतरि