SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ = २८) [ हैम-शब्दानुशासनस्य आत्मनेपदं वा स्यात् । ___ क्रमते, क्रामति । अनुपसर्गादिति किम् ? अनुक्रामति ॥ ४७ ॥ - वृत्ति-सर्ग-तायने । ३ । ३ । ४८ । वृत्तिः अप्रतिबन्धः, सर्गः उत्साहः, ___ तायन-स्फीतता, एतद्वृत्तेः क्रमे कर्तरि ___ आत्मनेपदं स्यात् । शास्त्रेऽस्य क्रमते बुद्धिः, सूत्राय कमन्तेऽस्मिन् योगाः ॥४८॥ परो-पात् ।३।३ । ४९ । आभ्यामेव परात् क्रमः वृत्याद्यर्थात् कतरि
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy