________________
स्वोपश-लघुवृत्ति: 1
आत्मनेपदं स्यात् । पराक्रमते, उपक्रमते ।
परो-पादिति किम् ?
वृत्यादौ इत्येव ?
अनुक्रामति
कर्त्तरि
पराक्रामति ॥ ४९ ॥
वेः स्वार्थे । ३ । ३ । ५० ।
स्वार्थः = पादविक्षेपः, तदर्थाद् विपूर्वात्
क्रमेः
[ २९
आत्मनेपदं स्यात् । साधु विक्रमते गजः ।
स्वार्थ इति किम् ?
गजेन विक्रामति ॥ ५० ॥
प्रो - पाद आरम्भे । ३ । ३ । ५१ । आरम्भार्थात् प्रो - पाभ्यां परात्