________________
२६)
हैम-शब्दानुशासनस्ये
अद्यतन्याऽऽशिषि च इति किम् ?
ममार ॥ ४२॥ क्य क्षा नवा । ३।३। ४३ । क्यक्षन्तात् कर्त्तरि आत्मनेपदं वा स्यात् ।
निद्राति-निद्रायते ॥४३॥ युद्भ्योऽद्यतन्याम् । ३ । ३ । ४४ । धुतादिभ्यः अद्यतनीविषये कर्त्तरि
आत्मनेपदं वा स्यात् । व्यद्युतत्, व्यद्योतिष्ट ।
____ अरुचत्, अरोचिष्ट । अद्यतन्यामिति किम् ?
द्योतते ॥४४॥ वृद्भ्यः स्य-सनोः । ३।३।४५।