________________
स्वोपश- लघुवृत्ति: ।
भावे
अनट् स्यात् । पयःपानं सुखम् ।
कर्म इति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शात् इति किम् १
अग्निकुण्डस्य उपासनं सुखम् ।
कर्तृ इति किम् ?
शिष्येण गुरोः स्थापनं सुखम् ।
अङ्ग इति किम् ?
पुत्रस्य परिष्वञ्जनं सुखम् ।
सुखं इति किम् ?
| ५०९
कण्टकानां मर्दनम् ।
नित्यसमासार्थम् इदम् ॥ १२५ ॥
रम्यादिन्यः कर्त्तरि । ५ । ३ । १२६ ।
एभ्यः
कर्त्तरि
अनट् स्यात् ।
रमणी, कमनी ॥ १२६ ॥