SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: । भावे अनट् स्यात् । पयःपानं सुखम् । कर्म इति किम् ? तूलिकाया उत्थानं सुखम् । स्पर्शात् इति किम् १ अग्निकुण्डस्य उपासनं सुखम् । कर्तृ इति किम् ? शिष्येण गुरोः स्थापनं सुखम् । अङ्ग इति किम् ? पुत्रस्य परिष्वञ्जनं सुखम् । सुखं इति किम् ? | ५०९ कण्टकानां मर्दनम् । नित्यसमासार्थम् इदम् ॥ १२५ ॥ रम्यादिन्यः कर्त्तरि । ५ । ३ । १२६ । एभ्यः कर्त्तरि अनट् स्यात् । रमणी, कमनी ॥ १२६ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy