________________
५१०)
[ हैम-शब्दानुशासनस्य
कारणम् । ५ । ३ । १२७ ।
कर्तरि __ अनट् वृद्धिश्च स्यात् ।
कारणम् ॥१२७॥ भुजि-पत्यादिभ्यः कर्माऽपादाने
। ५ । ३ । १२८ ।
भुज्यादेः कर्मणि,
पत्यादेशच अपादाने
अनट् स्यात् ।
भोजनम् , निरदनम् .
प्रपतनः, अपादानम ॥ १२८ ॥ करणाऽऽधारे । ५ । ३ । १२९ । अनयोः अर्थयोः
धातोः
अयट् स्याद् । एषणी, सक्तुधानी ॥ १२९ ॥