________________
स्वोपज्ञ - लघुवृत्ति: ।
। ५११
पुंनाम्नि घः । ५ । ३ । १३० ।
पुंसः
करणाssधारयोः घः स्याद् ।
दन्तच्छदः, आकरः । पुम् इति किम् ? विचयनी । नाग्नि इति किम् ? प्रहरणो दण्डः || १३० || गोचर-संचर- वह व्रज- व्यज-खलाऽऽपणनिगम-बक भग-कषाऽऽकष-निकषम्
। ५ । ३ । १३१ ।
करणाssधारयोः
एते
संज्ञायां गम्यायां धातोः
घान्ताः
निपात्यन्ते ।
पुन्नाम्नि
गोचरः, संचरः,
•