SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । । ५११ पुंनाम्नि घः । ५ । ३ । १३० । पुंसः करणाssधारयोः घः स्याद् । दन्तच्छदः, आकरः । पुम् इति किम् ? विचयनी । नाग्नि इति किम् ? प्रहरणो दण्डः || १३० || गोचर-संचर- वह व्रज- व्यज-खलाऽऽपणनिगम-बक भग-कषाऽऽकष-निकषम् । ५ । ३ । १३१ । करणाssधारयोः एते संज्ञायां गम्यायां धातोः घान्ताः निपात्यन्ते । पुन्नाम्नि गोचरः, संचरः, •
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy