________________
[ हैम-शब्दानुशासनस्य
५०८ )
नपुंसके
-
-
-
-
भावे
धातोः
क्तः स्यात् ।
हसितं तव । क्लीबे इति किम् ? हासः ॥१२३ ॥ अनट्र । ५ । ३ । १२४ । क्लीबे भावे अर्थे
धातोः अनट् स्यात् ।
गमनम् ॥ १२४ ॥ यत्कर्मस्पर्शात् कर्बङ्गसुखं ततः
।५ । ३ । १२५ । येन कर्मणा संस्पृष्टस्य
कर्तुः अङ्गस्य सुखं स्यात् ततः पराद् धातोः
क्लीबे