SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य ५०८ ) नपुंसके - - - - भावे धातोः क्तः स्यात् । हसितं तव । क्लीबे इति किम् ? हासः ॥१२३ ॥ अनट्र । ५ । ३ । १२४ । क्लीबे भावे अर्थे धातोः अनट् स्यात् । गमनम् ॥ १२४ ॥ यत्कर्मस्पर्शात् कर्बङ्गसुखं ततः ।५ । ३ । १२५ । येन कर्मणा संस्पृष्टस्य कर्तुः अङ्गस्य सुखं स्यात् ततः पराद् धातोः क्लीबे
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy