SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्तिः j नग्नम्भविष्णुः, नग्नम्भावुकः, पलितम्भविष्णुः, पलितम्भावुकः प्रियम्भविष्णुः, प्रियम्भावुकः, __अन्धम्भविष्णुः, अन्धम्भावुकः, स्थूलम्भविष्णुः, स्थूलम्भावुकः, ___ सुभगम्भविष्णुः, सुभगम्भावुकः आढ्यम्भविष्णुः, आट्यम्भावुकः तदन्तः सुनग्नम्भविष्णुः, सुनग्नभावुक इत्यादि अ-च्चेः इति किम् ? __ आढ्यो भविता ॥ १२८ ॥ कृगः खनट्र करणे । ५। १ । १२९ । नग्नादिभ्यः __ अ-च्यन्तेभ्यः व्यर्थवृत्तिभ्यः परात् कृगः करणे खनट् स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy