________________
स्वोपन-लघुवृत्तिः j
नग्नम्भविष्णुः, नग्नम्भावुकः,
पलितम्भविष्णुः, पलितम्भावुकः प्रियम्भविष्णुः, प्रियम्भावुकः,
__अन्धम्भविष्णुः, अन्धम्भावुकः, स्थूलम्भविष्णुः, स्थूलम्भावुकः,
___ सुभगम्भविष्णुः, सुभगम्भावुकः आढ्यम्भविष्णुः, आट्यम्भावुकः तदन्तः
सुनग्नम्भविष्णुः, सुनग्नभावुक इत्यादि अ-च्चेः इति किम् ?
__ आढ्यो भविता ॥ १२८ ॥ कृगः खनट्र करणे । ५। १ । १२९ । नग्नादिभ्यः __ अ-च्यन्तेभ्यः
व्यर्थवृत्तिभ्यः परात्
कृगः
करणे
खनट् स्यात् ।