________________
३८८ )
। हैम- शब्दानुशासनस्य
अ-सूर्यो-ग्राद् दृशः । ५ । १ । १२६ । आभ्यां कर्मभ्यां पराद्
दृशेः
खश स्यात् । अ-सूर्यम्यश्यः, उग्रम्पश्यः ॥ १२६ ॥ इरम्मदः । ५। १ । १२७ । इरापूर्वाद्
मदेः खश् स्यात् ।
इरम्मदः ॥ १२७ ॥ नग्न-पलित-प्रिया-न्ध-स्थूल-सुभगाऽऽढ्यतदन्ताऽच्च्यर्थे अच्चे भुवः खिष्णु-खुको
। ५ । १ । १२८ । नग्नादिभ्यः केवलेभ्यः
तदन्तेभ्यश्च अन्व्यन्तेभ्यः व्यर्थवृत्तिभ्यः पराद्
भुवः
खिष्णु-खुको स्याताम् ।