SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६० । साहयः, सातयः वेदयः, उदेजयः, चेतयः | अनुपसर्गात् इति किम् ? अनुपसर्गाभ्यां [ हैम-शब्दानुशासनस्य साहयिता ।। ५९ ।। लिम्प -विन्दः | ५ | १ | ६० 1 आभ्यां निगवादेन यथासङ्ख्यं संज्ञायां धारयः, पारयः, शः स्यात् । लिम्पः विन्दः || ६० ॥ | ५ | १ | ६१ | नि-पूर्वात् लिम्पेः शः स्यात् । गवादिपूर्वाच्च विन्देः निलिम्पाः देवाः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy