________________
३६० ।
साहयः, सातयः वेदयः, उदेजयः,
चेतयः |
अनुपसर्गात् इति किम् ?
अनुपसर्गाभ्यां
[ हैम-शब्दानुशासनस्य
साहयिता ।। ५९ ।।
लिम्प -विन्दः | ५ | १ | ६० 1
आभ्यां
निगवादेन
यथासङ्ख्यं
संज्ञायां
धारयः, पारयः,
शः स्यात् ।
लिम्पः विन्दः || ६० ॥
| ५ | १ | ६१ |
नि-पूर्वात् लिम्पेः
शः स्यात् ।
गवादिपूर्वाच्च विन्देः
निलिम्पाः देवाः,