________________
स्वीपक्ष-लघुवृत्तिः ।
[ ३५९
-
एतो
यथासङ्ख्य
प्राणिनि नासिकायां च अर्थे
घ्रः डे निपात्यते ।
व्याघ्रः, आघ्रा ॥५७॥ घा-मा-पा-धे-दृशःश : । ५। १ । ५८। एभ्यः शः स्यात् ।
जिघ्रः, उद्धमः पियः, उद्धयः,
उत्पश्यः ॥ ५८ ।। साहि-साति-वेद्य-देजि-धारि-पारि
चेतेरनुपसर्गात् । ५। १ । ५९ । एभ्याअनुपसर्गेभ्यः
ण्यन्तेभ्यः
शः स्यात् ।