________________
३५८
[ हैम शब्दानुशासनस्ये
-
-
-
-
विक्षिपः,
प्रियः,
किरः, गिरः,
ज्ञः ॥ ५४ ॥ गेहे ग्रहः । ५ । १ । ५५ ।। गेहेऽर्थे ___ ग्रहेः
का स्यात् ।
गृहम् . गृहाः ।। ५५ ।। उपसर्गाद् आतो डोऽ-श्यः । ५। १ । ५६ । उपसर्गात् परात् __श्यैश्चर्जात्
आकारान्ताद् धातोः डः स्यात् ।
आह्वः । उपसर्गात् इति किम् ? दायः।
अ-श्यः इति किम् ? अवश्यायः ॥५६॥ व्याघ्राऽऽधे प्राणि-नसोः । ५।१।५७ ।