________________
स्वोपज्ञ - लघुवृत्ति: ]
गोविन्दः कुविन्दः |
नाम्नि इति किम् ? निलिपः ॥ ६१ ॥ वा ज्वलादि-दु-नी- भू-ग्रहाऽऽस्वार्णः
। ५ । १ । ६२ ।
ज्यलादेर्धातोः
दुनोत्यादेः आस्रोश्व
अनुपसर्गात्
णो वा स्यात्
ज्वलः -ज्वालः ।
चलः - चालः ।
दवः - दावः ।
नियः - नायः ।
भवः- भावः ।
ग्राहो - मकरादिः
[ ३६१
ग्रहः - सूर्यादिः ।
आस्रवः - आस्राचः ।
अनुपसर्गात् इति किम्, प्रज्वलः ॥ ६२ ॥