________________
ફેફર )
| हेम-शब्दानुशासनस्थं
अव-दृ-सा-संस्रोः | ५ | १ | ६३ | अवपूर्वाभ्यां ह्र-साभ्यां, संपूर्वाच्च
स्रः णः स्यात् । अवहारः, अवसायः, संस्रावः ॥ ६३ ॥ तन्व्यधि- इण्-श्वसतः । ५ । १ । ६४ ।
एभ्यः
आदन्तेभ्यश्च धातुभ्यः
तानः, व्याधः,
णः स्यात् ।
प्रत्यायः, श्वासः,
अवश्यायः ।। ६४ ।।
नृत्-खन्-रञ्जः शिल्पिन्यकट् ! ५ । १ । ६५ ।
एभ्यः
शिल्पिनि कर्तरि
अकट स्यात् ।
नर्तकी, खनकः, रजकः ।
शिल्पिनि इति किम् ? नर्त्तिका || ६५ ||