SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ફેફર ) | हेम-शब्दानुशासनस्थं अव-दृ-सा-संस्रोः | ५ | १ | ६३ | अवपूर्वाभ्यां ह्र-साभ्यां, संपूर्वाच्च स्रः णः स्यात् । अवहारः, अवसायः, संस्रावः ॥ ६३ ॥ तन्व्यधि- इण्-श्वसतः । ५ । १ । ६४ । एभ्यः आदन्तेभ्यश्च धातुभ्यः तानः, व्याधः, णः स्यात् । प्रत्यायः, श्वासः, अवश्यायः ।। ६४ ।। नृत्-खन्-रञ्जः शिल्पिन्यकट् ! ५ । १ । ६५ । एभ्यः शिल्पिनि कर्तरि अकट स्यात् । नर्तकी, खनकः, रजकः । शिल्पिनि इति किम् ? नर्त्तिका || ६५ ||
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy