________________
२६४
। हैम-शब्दानुशासनस्य
प्रशमय्य ।
लघोः इति किम् ? प्रतिपाद्य ॥८६॥ वाऽऽनोः । ४ । ३ । ८७ । आमोः परस्य
यपि
अप वा स्यात् ।
प्रापय्य-प्राप्य ।
आमोः इति किम् ? अध्याय ।।८७।। मेङो वा मित् । ४ । ३ । ८८ । मेडः
यपि मित् वा स्यात् ।
अपमित्य, अपमाय ॥ ८८ ॥ क्षेः क्षीः । ४ । ३ । ८९ । क्षेः यपि क्षोः स्यात् ।
प्रक्षीय ॥ ८९॥