________________
स्वोपश-लघुवृत्तिः । क्षय्य-जय्यौ शक्तौ । ४ । ३ । ९० । थि-ज्योः अन्तस्य
शक्तौ गम्यायां ये प्रत्ययः
अय् निपात्यते । क्षय्यो व्याधिः,
जय्यः शत्रः । शक्तौ इति किम् ?
क्षेयं पापम् , जेयं मनः ॥९॥ क्रय्यः क्रयार्थे । ४ । ३ । ९१ । क्रियः अन्तस्य
ये प्रत्यये अय निपात्यते,
क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः ।
क्रयार्थ इति किम् ?