________________
३९६ ]
। हेम-शब्दानुशासनस्य दुहेर्डधः । ५ । १ । १४५ ।। नाम्नः पराद् दुहेः डुधः स्यात् ।
कामदुधा ।। १४५ ॥ भजो विश् । ५ । १ । १४६ । नाम्नः पराद् भजेः विण स्यात् ।
अर्द्धभाक् ॥ १४६ ॥ मन्-वन-क्व निप्-विच क्वचित्
। ५ । १ । १४७ । नाम्नः पराद्
धातोः
यथालक्ष्यं स्युः। मन्-इन्द्रशर्मा ।
वन्-विजावा ।
क्वनिप्-सुधीवा। विच-शुभयाः ॥ १४७ ॥