SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३९६ ] । हेम-शब्दानुशासनस्य दुहेर्डधः । ५ । १ । १४५ ।। नाम्नः पराद् दुहेः डुधः स्यात् । कामदुधा ।। १४५ ॥ भजो विश् । ५ । १ । १४६ । नाम्नः पराद् भजेः विण स्यात् । अर्द्धभाक् ॥ १४६ ॥ मन्-वन-क्व निप्-विच क्वचित् । ५ । १ । १४७ । नाम्नः पराद् धातोः यथालक्ष्यं स्युः। मन्-इन्द्रशर्मा । वन्-विजावा । क्वनिप्-सुधीवा। विच-शुभयाः ॥ १४७ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy