________________
५३२]
[ हैम-शब्दानुशासनस्य.
-..
- -
-
तमी, श्रमी, भ्रमी, क्षमी,
_प्रमादी, क्लमी ।। ४९ ॥ युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुहदुहाऽज्याहनः । ५। २ । ५० । शीलादि-सदर्थे भ्यः एभ्यः
घिनण स्यात । योगी, भोगी, भागी,
त्यागी, रागी, द्वेषी. दोषी, द्रोहि, दोही,
अभ्याघाती । अकर्मकात् इत्येव ? गां दोग्धा ॥ ५० ॥ आङः क्रीड-मुषः । ५ । २ । ५१ । शीलादि-सदर्थाभ्यां
आभ्यां
आयूर्वाभ्यां घिनण स्यात् ।
आक्रीडी, आमोषी ॥ ५१ ॥