SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ५३२] [ हैम-शब्दानुशासनस्य. -.. - - - तमी, श्रमी, भ्रमी, क्षमी, _प्रमादी, क्लमी ।। ४९ ॥ युज-भुज-भज-त्यज-रञ्ज-द्विष-दुष-द्रुहदुहाऽज्याहनः । ५। २ । ५० । शीलादि-सदर्थे भ्यः एभ्यः घिनण स्यात । योगी, भोगी, भागी, त्यागी, रागी, द्वेषी. दोषी, द्रोहि, दोही, अभ्याघाती । अकर्मकात् इत्येव ? गां दोग्धा ॥ ५० ॥ आङः क्रीड-मुषः । ५ । २ । ५१ । शीलादि-सदर्थाभ्यां आभ्यां आयूर्वाभ्यां घिनण स्यात् । आक्रीडी, आमोषी ॥ ५१ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy