________________
स्वोपश - लघुवृत्ति: )
तस्मिन्
असति
भूतार्थाद् धातोः
ह्यस्तनी स्यात् ।
अर्थे
अकरोत् || ६ ||
ख्याते दृश्ये । ५ । २ । ८ ।
लोकविज्ञाते प्रयोक्तुः शक्यदर्शने
भूतानद्यतने
वर्त्तमानाद् धातोः
ह्यस्तनी स्यात् ।
[ કરે?
अरुणत् सिद्धराजोऽवन्तीम् ।
ख्यात इति किम् ? चकार कटम् ।
दृश्य इति किम् ?
जघान कंसं किल वासुदेवः ॥ ८ ॥ अ-यदि स्मृत्यर्थे भविष्यन्ती | ५|२| ९ |