________________
४२०
[ हैम-शब्दानुशासनस्य रात्रौ भूतार्थवृत्तेः
वसतेः
___ अद्यतनी स्यात् । स चेत् अर्थों यस्यां रात्रौ भूतः
तस्याः एव अन्त्ययामं व्याप्य अस्वप्तरि कर्तरि
स्यात् ।
अद्यतनेनैव
अन्त्ययामेन
अवच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति
नाऽद्यतनान्तरे। अमुत्रावात्सम् । रात्रौअन्त्ययामे तु मुहूर्तमपि स्वापे
अमुत्र अबसम् इति ॥ ६॥ अनद्यतने ह्यस्तनी । ५ । २ । ७ । आ न्याय्याद् उत्थानात्
आन्याय्यात् च संवेशनात अहरुभयतः सार्द्धरात्रं वा
अद्यतन: