SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२० [ हैम-शब्दानुशासनस्य रात्रौ भूतार्थवृत्तेः वसतेः ___ अद्यतनी स्यात् । स चेत् अर्थों यस्यां रात्रौ भूतः तस्याः एव अन्त्ययामं व्याप्य अस्वप्तरि कर्तरि स्यात् । अद्यतनेनैव अन्त्ययामेन अवच्छिन्ने अद्यतने चेत् प्रयोगोऽस्ति नाऽद्यतनान्तरे। अमुत्रावात्सम् । रात्रौअन्त्ययामे तु मुहूर्तमपि स्वापे अमुत्र अबसम् इति ॥ ६॥ अनद्यतने ह्यस्तनी । ५ । २ । ७ । आ न्याय्याद् उत्थानात् आन्याय्यात् च संवेशनात अहरुभयतः सार्द्धरात्रं वा अद्यतन:
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy