________________
કર
स्मृत्यर्थे धातौ
उपपदे
भूतानद्यतनाऽर्थवृत्तेः
[ हैम-शब्दानुशासनस्ये
धातोः भविष्यन्ती स्यात्. अ- यद्योगे ।
स्मरसि साधो ! स्वर्गे स्थास्यामः । अ-यदि इति किम् ?
अभिजानासि मित्र ! यत्
कलिङ्गेष्ववसाम ॥ ९ ॥
वा काङ्क्षायाम् । ५ । २ । १० । स्मृत्यर्थे धातौ
उपपदे
प्रयोक्तुः
क्रियान्तर - काङ्क्षायां सत्यां भूतानद्यतनार्थाद् धातोः
भविष्यन्ती वा स्यात् ।