________________
३७६ )
हैम-शब्दानुशासनस्य
-
-
-
आभ्यां कर्मभ्यां परात्
कृगः
यथासङ्ख्यं वत्स-वीयोः कों:
इ: स्यात् । शकृत्करिः वत्सः,
स्तम्ब करिः ब्रीहिः ॥ १०० ॥ किम्-यत्-तद्-बहोरः । ५। १ । १०१ ।
एभ्यः कर्मभ्यः परात्
कृगः
अः स्यात् । किकरा, यत्करा,
तत्करा, बहुकरा ।। १०१ ॥ सख्या-ऽह-दिवा-विभा-निशा-प्रभाभास्-चित्र-कर्तृ-आदि-अन्ता-ऽनन्त-कारबाहु-अरुष्-धनुष्-नान्दो-लिपि-लिवि-बलि
भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनिदोषा-दिन-दिवसात् टः ।५।१।१०२।