SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३७६ ) हैम-शब्दानुशासनस्य - - - आभ्यां कर्मभ्यां परात् कृगः यथासङ्ख्यं वत्स-वीयोः कों: इ: स्यात् । शकृत्करिः वत्सः, स्तम्ब करिः ब्रीहिः ॥ १०० ॥ किम्-यत्-तद्-बहोरः । ५। १ । १०१ । एभ्यः कर्मभ्यः परात् कृगः अः स्यात् । किकरा, यत्करा, तत्करा, बहुकरा ।। १०१ ॥ सख्या-ऽह-दिवा-विभा-निशा-प्रभाभास्-चित्र-कर्तृ-आदि-अन्ता-ऽनन्त-कारबाहु-अरुष्-धनुष्-नान्दो-लिपि-लिवि-बलि भक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनिदोषा-दिन-दिवसात् टः ।५।१।१०२।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy