________________
स्वीप - लघुवृत्ति: j
सङ्ख्या इति अर्थप्रधानं अपि, एभ्यः कर्मभ्यः परात्
कुगः
टः स्यात् ।
सख्याकरः, द्विकरः अहस्करः, दिवाकरः
विभाकरः, निशाकरः,
प्रभाकरः भास्करः
आदिकरः,
अन्तकरः
चित्रकरः, कर्तृकरः,
अनन्तकरः,
कारकरः, वाहुकरः,
अरुष्करः, धनुष्करः, नान्दीकरः,
लिपिकर: लिविकरः,
बलिकरः, भक्तिकरः,
क्षेत्रकरः, जङ्घाकरः,