________________
३७ ।
। हैम-शदानुशासनस्यै
% 3D
-
क्षपाकरः, क्षणदाकरः, रजनिकरः, दोषाकरः,
दिनकरः, दिवसकरः ॥१०२॥ हेतु-तच्छीलाऽनुकूलेऽ-शब्द-श्लोककलह-गाथा-वैर-चाटु-सूत्र-अन्त्र-पदात्
। ५ । १ । १०३ । एषु कर्तृषु ... शब्दादिवर्जात् कर्मणः परात् कृगः ट: स्यात् । यशस्करी विद्या,
श्राद्धकरः, प्रेषणकरः ।
भृतौ कर्मणः । ५ । १ । १०४ । कर्मशब्दात . कर्मणः परान्