________________
१५०)
[हैम-शब्दानुशासनस्य
असवर्जे क्ङिति वृत् स्यात् ।
विचति । अनसि इति किम् ? उरुव्यचाः ।। ८२ ॥ वशे!-यङि । ४ । १ । ८३ । । वशेः
स-स्वराऽन्तस्था अ-यडि विति स्वृत् स्यत् ।
अष्टः, अशन्ति । अ-यङि इति किम् ?
वावश्यते ॥ ८३ ।। ग्रह-वश्व-भस्ज-प्रच्छः । ४ । १ । ८४।
एषां
स-स्वराऽन्तस्था विङति
रवृत् स्यात् । जगृहुः, गृह्णाति,
वृषणः, वृश्चति.