________________
स्वोपज्ञ - लघुवृत्ति: ]
अन - नोरिति किम् ? धर्मं अनु - जिज्ञासति ॥ ७० ॥ श्रुवोऽनाङ् - प्रतेः । ३ । ३ । ७१ ।
सन्नन्तात् शृणोतेः कर्त्तरि आत्मनेपदं स्यात् ।
न तु
शुश्रूषते गुरून् ।
t at
आङ् - प्रतिभ्यां परात् ।
अनाइ - प्रतेरिति किम् ? आशुश्रूषति, प्रतिशुश्रूषति ॥ ७१ ॥
स्मृ-दृशः । ३ । ३ । ७२ ।
आभ्यां सन्नन्ताभ्यां
कर्त्तरि
आत्मनेपदं स्यात् । सुस्मृते, दिदृक्षते ।। ७२ ।। शको जिज्ञासायाम् । ३ । ३ । ७३ । शको ज्ञानानुसंहितार्थात्