________________
४०
[ हैम-शब्दानुशासनस्य
सन्नन्तात्
कर्तरि
आत्मनेपदं स्यात् । विद्यां शिक्षते । । जिज्ञासायामिति किम् ?
शिक्षति ॥ ७३ ॥ प्राग्वत् ।३।३ । ७४ । सनः पूर्वो यो धातुः
तस्मादिव सन्नन्तात् कर्तरि
आत्मनेपदं स्यात् । शिशयिषते, अश्वेन संचिचरिषते ॥७४॥ आमः कृगः । ३।३। ७५ । आमः परात् अनुप्रयुक्तात् कृगः ____आम एव प्राग यो धातुः तस्मादिव
कर्तरि ____ आत्मनेपदं स्यात् ।