SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष लघुवृत्ति: । भवति, न भवति च इति विधि-निषेधौ अतिदिश्यते । ईहाश्चक्रे, बिभराञ्चकार । कृग इति किम् ? ईक्षामास ॥ ७५ ॥ गन्धना-ऽवक्षेप-सेवासाहस-प्रतियत्न प्रकथनो-पयोगे । ३ । ३ । ७६ । एतदर्थात् कृगः कर्त्तरि आत्मनेपदं स्यात् , गन्धनं द्रोहेण परदोषोद्घाटनम् उत्कुरुते । अवक्षेपः=कुत्सनम्-दुर्वृत्तान् अवकुरुते ।। सेवा महामात्रानुपकुरुते । साहसं अविमृश्य प्रवृत्तिः परदारान् प्रकुरुते ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy