SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ४२ ] [ हैम-शब्दानुशासनस्य प्रतियत्नः = गुणान्तराऽऽधानम्एधों - दकस्य उपस्कुरुते । प्रकथनम् = जनापवादान् प्रकुरुते । उपयोगः = धर्मादौ विनियोगः शतं प्रकुरुते ॥ ७६ ॥ अधेः प्रसहने । ३ । ३ । ७७ । अधेः परात् कृगः प्रसहनार्थात् कर्त्तरि आत्मनेपदं स्यात् । प्रसहनं=पराभिभवः, परेण पराजयो वा, एष्वर्थेषु गम्येषु Bedin तं हाधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ॥ ७७ ॥ दीप्ति - ज्ञान - यत्न - विमतिउपसंभाषा - उपमन्त्रणे वदः । ३ । ३ । ७८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy