________________
४२ ]
[ हैम-शब्दानुशासनस्य
प्रतियत्नः = गुणान्तराऽऽधानम्एधों - दकस्य उपस्कुरुते ।
प्रकथनम् = जनापवादान् प्रकुरुते । उपयोगः = धर्मादौ विनियोगः
शतं प्रकुरुते ॥ ७६ ॥ अधेः प्रसहने । ३ । ३ । ७७ ।
अधेः परात् कृगः प्रसहनार्थात्
कर्त्तरि
आत्मनेपदं स्यात् । प्रसहनं=पराभिभवः, परेण पराजयो वा,
एष्वर्थेषु गम्येषु
Bedin
तं हाधिचक्रे ।
प्रसहन इति किम् ?
तमधिकरोति ॥ ७७ ॥ दीप्ति - ज्ञान - यत्न - विमतिउपसंभाषा - उपमन्त्रणे वदः
। ३ । ३ । ७८ ।