________________
स्वोपश-लघुवृत्तिः ।
[४३
-
___ बदः
कर्तरि
आत्मनेपदं स्यात् । दीप्तिः भासनम्-वदते विद्वान् स्याद्वादे । ज्ञाने-वदते धीमान् तत्त्वार्थे ।
यत्ने तपसि वदते । नानामतिः-विमतिः-धर्मे विवदन्ते । उपसंभाषा-उपसान्त्वनम
__कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम्
कुलभार्यामुपवदते ॥ ७८ ॥ व्यक्तवाचां सहोक्तौ ।३।३ । ७९। व्यक्तवाचो-रूढ्या मनुष्यादयः तेषां
संभूयोचारणार्थाद् वदः
कर्त्तरि
आत्मनेपदं स्यात् ।
संप्रवदन्ते ग्राम्याः ।