________________
४४]
[हैम-शब्दानुशासनस्य
व्यक्तवाचां इति किम् ? संप्रवदन्ति शुकाः ।
सहोक्तौ इति किम् ?
(चैत्रेणोक्ते) मैत्रो वदति ॥७९॥ विवादे वा । ३ । ३ । ८० । विरुद्धार्थों वादो-विवादः,
व्यक्तवाचां . विवादरूपसहोक्त्यर्थाद् वदः कतरि __ आत्मनेपदं वा स्यात् । विप्रवदन्ते-विप्रवदन्ति वा मौहूर्ताः। विवाद इति किम् ?
संप्रवदन्ते वैयाकरणाः । सहोक्तौ इत्येव ? मौहूत्तों मौहूर्तेन क्रमाद् विप्रवदति ॥८०॥ अनोः कर्मण्यसति । ३।३। ८१ । व्यक्तवाचा अर्थे वर्तमानात्
अनुपूर्वाद् वदः