SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ४४] [हैम-शब्दानुशासनस्य व्यक्तवाचां इति किम् ? संप्रवदन्ति शुकाः । सहोक्तौ इति किम् ? (चैत्रेणोक्ते) मैत्रो वदति ॥७९॥ विवादे वा । ३ । ३ । ८० । विरुद्धार्थों वादो-विवादः, व्यक्तवाचां . विवादरूपसहोक्त्यर्थाद् वदः कतरि __ आत्मनेपदं वा स्यात् । विप्रवदन्ते-विप्रवदन्ति वा मौहूर्ताः। विवाद इति किम् ? संप्रवदन्ते वैयाकरणाः । सहोक्तौ इत्येव ? मौहूत्तों मौहूर्तेन क्रमाद् विप्रवदति ॥८०॥ अनोः कर्मण्यसति । ३।३। ८१ । व्यक्तवाचा अर्थे वर्तमानात् अनुपूर्वाद् वदः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy