SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५०० ] [ हैम-शब्दानुशासनस्य भावा-कों: स्त्रियां अङन्ताः यथालक्ष्य निपात्यन्ते । भिदा, छिदा ॥ १०८ ॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बिचर्चि-स्पृहि-तोलि-दोलिभ्यः ।५।३।१०९। एभ्यः ज्यन्तेभ्यः स्त्रियां भावा-कों अङ् स्यात् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा. चर्चा, स्पृहा, तोला, दोला ॥ १०९ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy