________________
५०० ]
[ हैम-शब्दानुशासनस्य
भावा-कों:
स्त्रियां अङन्ताः यथालक्ष्य निपात्यन्ते ।
भिदा, छिदा ॥ १०८ ॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बिचर्चि-स्पृहि-तोलि-दोलिभ्यः ।५।३।१०९। एभ्यः ज्यन्तेभ्यः
स्त्रियां भावा-कों
अङ् स्यात् । भीषा, भूषा,
चिन्ता, पूजा, कथा, कुम्बा. चर्चा, स्पृहा,
तोला, दोला ॥ १०९ ॥