________________
।
स्वोपन-लघुवृत्तिः )
[ ५०१ उपसर्गादातः । ५ । ३ । ११० । उपसर्गपूर्वाद् आदन्तात्
स्त्रियां भावा-कों अङ् स्यात् ।
__ उपदा । उपसर्गात् इति किम् ? दत्तिः ॥ ११० ॥ णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ।५।३।१११॥ ण्यन्ताद् वेत्यादिभ्यश्च
स्त्रियां भावा-कों:
अनः स्यात् । कारणा, वेदना, आसना, श्रन्थना,
घट्टना, बन्दना ॥ १११ ।। इषोऽनिच्छायाम् । ५ । ३ । ११२ ।