________________
स्वोपक्ष-लघुवृत्तिः ]
[ ४९९
व्यञ्जनान्ताद् धातोः भावा-कोंः
स्त्रियां अः स्यात् । ईहा ।
तटः इति किम् ? सस्तिः ।
गुरोः इति किम् ? स्फूतिः । व्यञ्जनात् इति किम् ?
संशीतिः ॥ १०६ ॥ षितोऽङ् । ५ । ३ । १०७ । षितः धातोः
भाषा-कों
स्त्रियां
अङ् स्यात्
पचा, जरा ॥ १०७ ॥ . भिदादयः । ५ । ३ । १०८ ।