________________
[हेम-शब्दानुशासनस्य
कन्यम् उपयच्छते,
उपायंस्त महास्त्राणि ।
च्चि-निर्देश इति किम् ?
शाटकान् उपयच्छति ॥ ५९ ॥ देवाऽर्चा-मैत्री-सङ्गमपथिकर्तृक-मन्त्रकरणे
स्थः ।३।३।६०। एतदर्थात् उपपूर्वात् तिष्ठतेः
कर्तरि आत्मनेपदं स्यात् ।
देवार्चा जिनेन्द्रमुपतिष्ठते । मत्री-रथिकानुपतिष्ठते ।
सङ्गमः यमुना गङ्गामुपतिष्ठते । पन्थाः कर्ता यस्य तत्र-श्रुघ्नमुपतिष्ठते पन्थाः। मन्त्रः करणं यस्य ऐन्द्रया
गार्हपत्यमुपतिष्ठते ॥ ६०॥
-